Considerations To Know About bhairav kavach

Wiki Article



 

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।

नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ २१॥

The sadhak lives similar to the life of Kubera and gets triumphant everywhere. The Sadhak lives a lifetime totally free from concerns, incidents, and conditions.

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

बाटुकं कवचं दिव्यं get more info शृणु मत्प्राणवल्लभे ।

Report this wiki page